Wednesday, April 27, 2011

यमुनोत्री २०११ - संस्कृत भारती शिबिरम्

Click here for English version.

बृहत् वृक्ष: एकेन अङ्कुरेन । महती ज्वाला एकया विस्फुलिङ्गया । कार्य सफलम् एकया साधु चिन्तया । अपि च अनुरागेन ॥

वर्ष पूर्वम् वसुवज् महोदयेन सूचितम् Austin नगरे संस्कृत शिबिरम् करणीयम् इति । तदा मम किञ्चिदपि विश्वासः नासीत् यत् तत् साफल्यते इति । Austin नगरे तु एक: एव वर्गः प्रचलन् अस्ति । यथा अन्येषु क्षेत्रेषु वर्गाः प्रचलन्ति तथा अत्र कदापि न अभवत् । अहम् "आम्" इत्युक्तवान् अपि कथम् एतत् साधयेत् इति स्वप्ने अपि न चिन्तितम् ।

जनवरी मासे पुनः यमुनोत्री शिबिर-विषये चर्चा उत्पतिता । Austin, Dallas, Houston, New Orleans, College Station, Arkansas संस्कृत भारती केन्द्र कार्यकर्तृभिः बर्साना धाम् मध्ये शिबिरम् चालयेत् इति निर्माणम् कृतम् । बर्साना धाम् मध्य Texas राज्ये Hill Country प्रदेशे न अनति सुन्दरे क्षेत्रे अस्ति ।

मया इतः पूर्वम् कोऽपि शिबिरं न गतम् । अत: मया किम् अपेक्षितव्यम् इत्यपि न ज्ञातम् । मधु पिल्लै महोदयस्य साहाय्यकेन यमुनोत्री पञ्चीकरण-जालपुटः निर्माणः कृतः । पौनपुन्य-परीक्षानन्तरम् जालपुट: पञ्चीकरणाय सिद्ध: अभवत् । न अहम् पञ्चीकरणाय प्रथम: परन्तु अजय: Raleigh नगरत: ।

तत: परम् नि:स्वप्नरात्रय: आरब्धा: । ५० जनेभ्य: न्यूनम् भवति चेत् किम्? किमु १५० जनेभ्य: अधिकोऽस्ति चेत्? किमु व्यवस्था न रोचते जनेभ्य:? किमु शिक्षक-छात्राणाम् अनुपातम् न समीचीनम्? किमु Austin नगरत: एव न अधिकाः जनाः आगमिष्यन्ति? किमु तस्मिन् सप्ताहन्ते वर्षम् भविष्यति? किमु अत्युष्णम्? वर्श चतुष्टय पूर्वम् एवम् एव April मासे १०२ गतम् खलु । किमु भोजनस्य अपर्याप्तम्? किमु भोजनस्य अरुचिकरम्? केवलम् प्रश्ना: न तु उत्तराः ।

हरिहर महोदयेन युक्तम् उक्तम् यत् यद्यपि जनाः संस्कृतम् न पठेयु: सम्यक् भोजनम् खादित्वा गच्छेयु: इति । रामकृष्ण परमहंसस्य सुभाषितम् स्मारयति एतत् ’ज्ञानम् न शुष्कोदराय’ । अपि भोजनार्थम् अनेके नियमा: । ननु केवलम् शाकभोजनालयत: आनेतव्यम् । न पलाण्डु, न च लशुनम्, सात्त्विक-भोजनरूपम्, रुचिकरमपि, ततो न बहु मूल्यमपि । हरिहर महोदय: अहम् च उभौ किञ्चित् चर्चयित्वा रोटिकाः, पराठाः, ढोक्लाः, गुलाब् जाम्बोलनानि, मिश्र रुचिप्रदानि, जहाङ्गिरानि, अन्यानि पदार्थानि च आदिशतवन्तौ । दक्षिण-भारत भोजन पदार्थानि न लब्धानि, ततापि भानुवासरे उप्मा (लवण पिष्टम्) आदिशतम् । वसुधा भगिनी भक्षणानाम् संस्कृत अनुवादम् कृतवती ।

शिक्षक विषये अपि अस्माकम् सौभाग्यम् एव प्रतीक्ष्यते । शारदा वरदराज: महोदया, सौम्या भगिनी, विद्या भगिनी, गोविन्द, मुरली, अविनाश महोदयाः आगमिष्यन्ति इति निर्माणम् कृतम् । अन्ते तु नरेश महोदयः अपि आगमिष्यति इति श्रुत्वा हार्ष्यमेव अनुभूतम् । यदा अहम् श्रीकान्तम् उक्तवान् यत् एते शिक्षका: आगाच्छन्ति इति स: प्रत्यवदत्  ’गच्छतु रे । न मयि विश्वास: यत् ते सर्वे शिबिराय’ इति ।

शिबिर दिने आगच्छन्तान् जनान् सुधी महोदय: स्वकीयम् प्रकोष्टम् प्रति अनुप्रेषितवान् । बालकाः अधुना एव क्रीडामग्नाः अभवन् । स्थले सुन्दराः मयूराः अपि आसन् । रात्रिभोजनानन्तरम् (शिबिरे तु सर्वाणि कार्याणि भोजनानन्तरम् एव), सौम्या भगिन्याया: सप्रार्थनम् शिबिरम् आरब्धम् । गोविन्द महोदय: संस्कृत-भारती विषये उक्तवन् । अपि मया सर्वे जनाः यमुनोत्रीम् शिबिरम् प्रति स्वागतीकृताः ।

तस्मिन् समये एव केनापि बालकेन कोऽपि सर्पः दृष्टः। छात्राणाम् मध्ये काचित् भीति: दृष्टा । अथ किम् करवाणि? सर्प वा, नाग वा, सर्प-महोदय वा - यद्किमपि आह्वयतु - सर्पात् सर्वदा भीतिरेव ननु । यत्र मयुराः सन्ति तत्र सर्पाः सन्ति एव । तथैव जीवनम् । तदनन्तरम् भोजनकोष्टे एका स्थूला गोधिका दृष्टा । अनन्तरे दिने अपि श्रीकान्तेन त्रय: वृश्चिका: मारिता: । नानाविधा: गोधिका: पक्षिण: अपि दृष्टा: । वन्य प्रदेशम् एतत् खलु ।

शनिवासरे छात्रा: ५:४५ वादने एव उत्थितवन्त: । योगाभ्यासम्, स्नानम् च कृत्वा आगतवन्तान् भोजनालये काफी च continental breakfast अपेक्षितम् । तत्परमुन्मत्तमेव । वर्गाः, कथम् अस्ति भवान्, विराम:, काफी, भवान् कुत्र वसति, वर्गाः, माध्याह्न भोजनम्, काफी, छायम्, वर्गाः, अहम् कुशलिनी अस्मि, वर्गाः, अन्यच्च अन्यच्च । दिनान्तरे केनचित् उक्तम् श्रुतम् "मम नाम किम्?" इति ।

शिबिरस्य MVP - अन्मोल् महोदयेन भोजनालयत: भोजनम् आनीतम् । नरेन्द्र महोदयेन अपि साहाय्यम् कृतम् । पुस्तक-भाण्डारिक-रुपेन शर्मा महोदय: कार्यम् कृतवान् । श्रुति: बालकान् पालितवती । एतस्मिन् समये मया अपि एक: वर्गः गतः ।

सायङ्काले सर्वैः छात्रै: मनोरञ्जन-कार्यक्रमम् अतीव उत्साहेन कृतम् । बालकाः मृगान् अनुकारितवन्तः । का अङ्गुली श्रेष्टा इति एकम् लघुनाटकम् । "दोसा धाम्" इत्यपि एकम् लघुनाटकम् । हितोपदेशस्य "लुब्ध-ब्राह्मण-कथा" आधारीकृत्य नाटकम् अपि अस्माभि: कृतम् ।

भानुवासरे अपि तथैव । योगाभ्यासम्, उप्प्मा (लवण पिष्टम्), उपसेचनम्, क्वथितम्, काफी च । बर्साना धाम: मध्याह्न भोजनम् संस्कृत-भारत्या प्रायोजकम् कृतम् । समारोपन-कार्यक्रमे शारदा महोदयाया: संस्कृतसेवा आराधिता । सर्वेभ्यः वन्दनार्पणम् मया कृतम् । तदनन्तरम् group-photo कृत्वा, भोजनम् समाप्य सर्वे स्वगृहम् प्रति प्रस्थानम् कृतवन्त: ।

शिबिरस्य अन्ते ८ वर्षीया: मनीषा माम् प्रति आगत्य उक्तवती "कदा भविष्यति अग्रिमम् शिबिरम्? अहम् आगन्तुम् इच्छामि" इति । शिबिरस्य सफलम् तदेव इति मम अभिप्राय: । भगवदनुग्रहेन सर्वम् सम्यक् अप्रचलत् । परन्तु मम पुन: रात्रौ नष्टनिद्रा एव । इदानीम् तु अन्यविचारात् । मनसि अविरतम् गीतम् एकम् श्रूयते ।

अविनतलम् पुनरवतीर्णा स्यात् संस्कृत गङ्गाधारा ।
धीर भगीरथ वंशोऽस्माकम् वयम् तु कृत निर्धारा: । वयम् तु कृत निर्धारा: ।

संस्कृताय अस्माकम् आवश्यकता, यथा स्वयं ज्ञातुम् संस्कृतस्य  ।

2 comments:

vishvAs vAsuki said...

संस्कृत-प्रचारे (च तस्मात् भारतेषु स्वाभिमान-वर्धने) सुफलतायै अभिनन्दनानि। हत-वृश्चिकानां दुष्कर्मा को स्यात्!?

जयतु संस्कृतं!

Vasu said...

@vishvAs mahodaya: dhanyavaadaH | We missed you. vRushchikaanaam duShkarmaan na jaanaami, parantu kim kriyate tatra prakoShThasya purataH paadukaabhyaam samIpe dRushyante cet | these brown scorpions are not as poisonous to adults, but for kids could be very painful. tata: eva maaritaaH |