Showing posts with label nandimukhi. Show all posts
Showing posts with label nandimukhi. Show all posts

Wednesday, September 28, 2011

nandI mukhI

नन्दीमुखी

असहाय मेघो इव आटम्
प्लवतर्योऽद्रीनाम् मध्ये
सहसा तदा अपश्यन्
नन्दीमुखीपुष्पगुच्छम्
सरोवरतटे तथा तरूणाम् अधो
समीरे लुटन्ति नट्यन्ति च ।

प्रसिद्ध कवे: रचना एषा । कस्य?