Sunday, July 10, 2011

Paninian Blues



The brevity of Panini's अष्टाध्यायी has been widely read, wondered, appreciated, criticized, discussed, commented and treatised over the past couple of thousand years. On one end of the Sanskritam literature spectrum are such extremely, almost ridiculously, laser-like focused and concise treatment of subjects in sutram format. On other end stand the lengthy and wordy mega-serial type works from kaadambarI, kathaasaritsaagara, yogavasiShTha (32,000 verses), raamaayaNa (24,000 verses) upto the granpa and granny of all - the mahaabhaarata (100,000) and bhaagavatam. In between are the short-stories focusing as much as possible to the main theme.

Interestingly while raamaayana contains 24000 verses, it has been retold in different variations in a wide variety of formats in different languages, since vaalmIki. In fact the very first 100 slokas contain an abridged version of raamaayaNa by vaalmIki himself. There is a Swati Tirunal's kriti "bhaavayaami raghuraamam" - the story of raama in few stanzas set in different ragas. Very recently was released a visually stunning retell of the story by Sanjay Patel. There is even a eka-shlokI-raamaayaNa which tells raamaayaNa in just one shloka!

आदौ राम तपोवनादि गमनम् हत्वा मृगम् काञ्चनम् ।
वैदही हरणम् जटायु मरणम् सुग्रीव सम्भाषणम्  ।
वाली निग्रहणम् समुद्रतरणम् लङ्कापुरि दहनम् ।
पश्चात् रावण कुम्भकर्ण निधनम् तु एतत् हि रामायणम् ॥

The transformation of a few verses to a delightful and an exquisite kaavya (eg. shaakuntalaa by kaalidaasa) or crunching a big story to a few lines like the above seems to have fascinated Sanskritam poets.

One of the most fascinating पञ्चतन्त्र story is The Blue Jackal. Hunger, sympathy, cunningness, fear, imposture, divine invocation, regality, anger, violence - so much characteristics are packed in a few verses. One can quote several movies on this pose-as-somebody-else-and-take-others-for-a-ride theme and variations. While movies of every language seem to have this kind of comedic setup, the evergreen classic Golmal (Amol Palekar) comes to my mind immediately.

But what if, instead of विष्णु शर्म, पाणिनि had written the पञ्चतन्त्र ? May be he would have reduced the pancha-tantra to pancha-paragraphs.

Lets imagine the blue jackal story, Panini-style. Let paNDita-s forgive me for such a blasphemy.

अरण्ये ।
शृगाल: ।
  - वने कश्चन शृगाल: वसति स्म ।
प्रत्याहारम् भुभुक्षाया: ।
  - स्वस्य भुभुक्षा-कारणत: आहारम् प्रति स: अन्वेषणम् अकरोत् ।
तत्र । (2.1.56)
श्वपदानुसारणात् नीलभाण्डपतितोऽपिसन् ।
    - शुनकै: खेतित: धावित: श्रुगाल: नीलभाण्डे अपतत् ।
परश्च । (3.1.2)
प्रतिपथमेति । (4.4.42)
    - तत्परम् स: वनम् प्रत्यागच्छत् ।
अज्ञाते । (5.3.30)
आत्मने चण्डरव: इति ।
दूतस्य भाग-ब्रह्मणि । (4.4.120)
    - मृगा: तम् न ज्ञातवन्त: । स: शृगाल: "अहम् चण्डरव:, ब्रह्मण: दूत:" इति कथितवान् ।
राजा च । (6.2.59)
वृन्दारक नाग-सिंह-कुन्जरै: पूज्यमान: । (2.2.62)
प्रसंशावचनैश्च । (2.2.66)
    - स्वयम् राजानम् मत्वा सर्वेषु मृगेषु भीति: उत्पादितवान् । मृगा: तं शृगालं प्रशंसवचनै: पूजितवन्त: ।
वृष्टिरादैच् ।
    - एकदा वृष्टि: आकाशात् आगता ।
अन्यैश्च टंकार: ।
    - अन्यै: शृगालै: टंकार: कृत: ।
स्वं रूपम् शब्दस्य (1.1.68)
    - तं शब्दं श्रुत्वा शृगाल: स्वस्य रूपं विस्मृतवान् ।
स्वयं तेन । (2.1.25)
    - तेन शब्देन स्वयं पुर्व-रूपं स्मृत: नीलशृगालेन अपि टंकार: कृत: ।  मृगा: तस्य शब्दस्य अभिज्ञातम् कृतवन्त: ।
हनस्च वध: । (3.3.76)
     - मृगा: चण्डरवम् मरितवन्त: । 
तस्य लोप: । (1.3.9)
    - शृगालस्य लोप: स्यात् ।
तदर्हम् । (5.1.117)
    - स: तद् अर्हति एव ।
The sutram-s with indicated numbers are either a direct lift or lousy modifications of the अष्टाध्यायी sutram-s. The वृत्ति is in blue.

4 comments:

vishvAs vAsuki said...

मम मातामहः प्रतिदिनं एकश्लोक-रामायणेन सह एक-श्लोक-भारतं अपि घोषयति -
"आदौ देवकिदेविगर्भ-जननं गोपिगॄहे वर्धनं
माया-पूतनी जीवितापहरणं गोवर्धनोद्धारणं
कंस-च्छेद-कौरवादिहननं कुन्तिसुतपालनं
एतद्भागवत-पुराण-पुण्य-कथितं श्रीकृष्णलीलामृतं॥"

आभ्यां श्लोकाभ्यां संपूर्ण इतिहास-स्मृतिः एव!

vishvAs vAsuki said...

मम मातामहः प्रतिदिनं एकश्लोक-रामायणेन सह एक-श्लोक-भारतं अपि घोषयति -
"आदौ देवकिदेविगर्भ-जननं गोपिगॄहे वर्धनं
माया-पूतनी जीवितापहरणं गोवर्धनोद्धारणं
कंस-च्छेद-कौरवादिहननं कुन्तिसुतपालनं
एतद्भागवत-पुराण-पुण्य-कथितं श्रीकृष्णलीलामृतं॥"

आभ्यां श्लोकाभ्यां संपूर्ण इतिहास-स्मृतिः एव!

Vasu said...

@vishvaas mahodaya:

Very concise beautiful sloka indeed! I have not heard this before, though i suspected something must be there... Thanks for sharing!

Anand said...

'तत्र ' इति सूत्रस्य संख्या 2.1.46 इति अहं चिन्तयामि