Friday, August 19, 2011

Bodhi learns Sanskrit

बोधि: संस्कृतं पठति

Amar Chitra Katha. The printed granny of Indian kids. That and its cousin Tinkle have been a source stories for a few decades now with a lot of nostalgia for my generation. From puranic to folktales to heroes, it has remained a valuable source of stories in compact format. I wish ACK brings out a full edition of Kathaa-sarit-saagara and similar Sanskrit works, which contains some great stories. Obviously there are already some stories published from it, but not a complete edition.

Though ACK/Tinkle has a lot of stories based on Sanskrita literature, rarely there are stories with Sanskritam itself as the theme.

The below is a translation of a funny story "Bodhi learns Sanskrit".




कस्यांश्चित् पाठशालायाम् बोधि: संस्कृतं पठति । अध्यापक: सर्वान् छात्रान् पाठयति ॥

अध्यापक: वदन्तु । ... राम: ... रामौ ... रामाः ॥
(छात्राः पुनरुच्छारयन्ति)
अध्यापक: ... रामं ... रामौ ... रामान् ॥
(छात्राः पुनरुच्छारयन्ति)

....

अध्यापक: अथ अङ्ग-पाठः । ... मम शिरः । (स्वशिरः स्पृशन्) ... मम शिरः ॥
छात्राः ... मम शिरः । ... मम शिरः ॥

तदनन्तरम् सर्वे स्वगृहम् गच्छन्ति । बोधि: अपि गृहम् गत्वा अभ्यासम् करोति ॥

बोधि: मम शिरः ... । मम शिरः ... । मम शिरः ... । इत्युक्ते अध्यापकस्य शिरः ॥

(बोधेः पिता तत् श्रुण्वन् तत्र आगच्छति । कोपेन तर्जयति)

पिता: अरे मूढ ! एतादृश: वा भवतः संस्कृत पठन लक्षनम् ? ’मम शिरः’ इत्युक्ते अध्यापकस्य शिरः न । (स्वशिरः स्पृशन्) मम शिरः । (पुन: स्पृशन् उच्चैः) मम शिरः

(पिता उक्त्वा निर्गच्छति)

बोधि: (किञ्चित् कालं चिन्तयित्वा) । ... आ ... आ ... आम् । इदानीम् अवगतम् । पाठशालयाम् ’मम शिरः’ इत्युक्ते अध्यापक: शिरः । गृहे ’मम शिरः’ इत्युक्ते पितु: शिरः । अवगतम् । अवगतम् ॥

No comments: